પ્રશ્ન १.સંસ્કૃતમાં અનુવાદ કરો :
આ મારી શાળા છે
ઉત્તર
: एष:
मम विद्यालय: अस्ति ।
२. વાક્ય સુધારીને ફરીથી લખો :
अनिलस्य
विद्यालय: सुन्दर अस्ति ।
ઉત્તર : राजीवस्य
विद्यालय: सुन्दर: अस्ति ।
४. मम
विद्यालय: _________अस्ति।
ઉત્તર : सुन्दर:
५. સંસ્કૃતમાં
અનુવાદ કરો
:
મારી શાળા
સુંદર છે.
ઉત્તર : मम
विद्यालय: सुन्दर: अस्ति ।
६. किं
राजीवस्य विद्यालय: विशाल: अस्ति ?
ઉત્તર : राजीवस्य विद्यालय: विशाल: अस्ति ।
७. राजीव:
कदा विद्यालयम् आगच्छति ?
ઉત્તર : राजीव:
प्रतिदिनं विद्यालयम् आगच्छति ।
८. अहं
प्रतिदिनं ___गच्छामि ।
ઉત્તર : विद्यालयम्
९. विद्यालयस्य
आरम्भ: कदा भवति ?
ઉત્તર : विद्यालयस्य आरम्भ: प्रात: एकादश वादने भवति ।
१०. વાક્યને
સુધારીને ફરીથી લખો
:
राजीव:
नववादने विद्यालयं गच्छति ।
ઉત્તર : राजीव: एकादशवादने विद्यालयं गच्छति ।
११. વાક્ય
ને સંસ્કૃત માં અનુવાદ કરો :
શાળા
અગિયાર વાગ્યે શરૂ થાય છે.
ઉત્તર : विद्यालय: एकादश वादने आरंभते ।
१२.
विद्यालयस्य आरम्भे राजीव: कुत्र गच्छति ?
ઉત્તર
: विद्यालयस्य आरम्भे राजीव: प्रार्थनाखण्डं गच्छति
।
१३. मम
वर्गखण्ड: _________समीपे एव अस्ति । ( प्रार्थनाखण्ड: , सभाखण्ड: )
ઉત્તર : प्रार्थनाखण्ड:
१४.
राजीवस्य वर्गखण्ड: कुत्र अस्ति ?
ઉત્તર : राजीवस्य वर्गखण्ड: प्रार्थनाखण्डस्य समीपे एव
अस्ति ।
१५.राजीवस्य
वर्गशिक्षिका का अस्ति ?
ઉત્તર : राजीवस्य वर्गशिक्षिका हर्ष महोदया अस्ति ।
१६.हर्षा
महोदया _____________
संस्कृतं पाठयति । ( संस्कृतं, गणितं )
ઉત્તર : संस्कृतं
१७. સંસ્કૃતમાં
અનુવાદ કરો
:
શાળામાં
પુસ્તકાલય છે.
ઉત્તર : विद्यालये पुस्तकालय: अस्ति ।
१८. વાક્ય
સુધારીને ફરીથી લખો
:
राजीव:
पुस्तकालये क्रीडति ।
ઉત્તર : राजीव: क्रीडाङ्गणे खेलति ।
१९. राजीव:
कुत्र पुस्तकं पठति ?
ઉત્તર : राजीव: पुस्तकालये पुस्तकं पठति ।
२०. राजीव:
____
पुस्तकं पठति । (क्रीडाङ्गणे ,पुस्तकालये )
ઉત્તર : पुस्तकालये
0 Comments