પ્રશ્ન १.સંસ્કૃતમાં અનુવાદ કરો :

આ મારી શાળા છે

ઉત્તર : एष: मम विद्यालय: अस्ति ।

 

२. વાક્ય સુધારીને ફરીથી લખો :

अनिलस्य विद्यालय: सुन्दर अस्ति ।

ઉત્તર :  राजीवस्य विद्यालय: सुन्दर: अस्ति ।

 

४. मम विद्यालय: _________अस्ति।

ઉત્તર : सुन्दर:

 

५. સંસ્કૃતમાં અનુવાદ કરો :

મારી શાળા સુંદર છે.

ઉત્તર :  मम विद्यालय: सुन्दर: अस्ति ।

 

६. किं राजीवस्य विद्यालय: विशाल: अस्ति ?

ઉત્તર : राजीवस्य विद्यालय: विशाल: अस्ति ।

 

७. राजीव: कदा विद्यालयम् आगच्छति ?

ઉત્તર :  राजीव: प्रतिदिनं विद्यालयम् आगच्छति ।

 

८. अहं प्रतिदिनं ___गच्छामि ।

ઉત્તર : विद्यालयम्

 

९. विद्यालयस्य आरम्भ: कदा भवति ?

ઉત્તર : विद्यालयस्य आरम्भ: प्रात: एकादश वादने भवति ।

 

१०. વાક્યને સુધારીને ફરીથી લખો :

राजीव: नववादने विद्यालयं गच्छति ।

ઉત્તર : राजीव: एकादशवादने विद्यालयं गच्छति ।

 

११. વાક્ય ને સંસ્કૃત માં અનુવાદ કરો :

શાળા અગિયાર વાગ્યે શરૂ થાય છે.

ઉત્તર : विद्यालय: एकादश वादने आरंभते ।

 

१२. विद्यालयस्य आरम्भे राजीव: कुत्र गच्छति ?

 ઉત્તર : विद्यालयस्य आरम्भे राजीव: प्रार्थनाखण्डं  गच्छति 

 

१३. मम वर्गखण्ड: _________समीपे एव अस्ति । ( प्रार्थनाखण्ड: , सभाखण्ड: )

ઉત્તર : प्रार्थनाखण्ड:

 

१४. राजीवस्य वर्गखण्ड: कुत्र अस्ति ?

ઉત્તર : राजीवस्य वर्गखण्ड: प्रार्थनाखण्डस्य समीपे एव अस्ति ।

 

१५.राजीवस्य वर्गशिक्षिका का अस्ति ?

ઉત્તર : राजीवस्य वर्गशिक्षिका हर्ष महोदया अस्ति ।

 

१६.हर्षा महोदया _____________ संस्कृतं पाठयति । ( संस्कृतं, गणितं )

ઉત્તર :  संस्कृतं

 

१७. સંસ્કૃતમાં અનુવાદ કરો :

શાળામાં પુસ્તકાલય છે.

ઉત્તર : विद्यालये पुस्तकालय: अस्ति ।

 

१८. વાક્ય સુધારીને ફરીથી લખો :

राजीव: पुस्तकालये क्रीडति ।

ઉત્તર : राजीव: क्रीडाङ्गणे खेलति ।

 

१९. राजीव: कुत्र पुस्तकं पठति ?

ઉત્તર : राजीव: पुस्तकालये पुस्तकं पठति ।

 

२०. राजीव: ____ पुस्तकं पठति । (क्रीडाङ्गणे ,पुस्तकालये )

ઉત્તર :  पुस्तकालये